2011/08/15

論源(2011/08/15)

2011/08/15初版


2015/08/28修訂(取消黑底白字樣式)


論之本文──p. 22810


如云:「應執餘如我。」


p. 22810


tib. p. 31617


གཞན་རྣམས་བདག་བཞིན་གཟུང་བར་བྱ། །ཞེས་སོ།།


tib. p. 31617


論源紀錄──


शान्तिदेवविरचितः बोधिचर्यावतारः।


Śāntidevaviracitaḥ bodhicaryāvatāraḥ|


८ ध्यानपारमिता नाम अष्टमः परिच्छेदः।


8 Dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ|


तस्मात्स्वदुःखशान्त्यर्थं परदुःखशमाय च।


tasmātsvaduḥkhaśāntyarthaṁ paraduḥkhaśamāya ca|


ददाम्यन्येभ्य आत्मानं परान् गृह्णामि चात्मवत्॥१३६॥


dadāmyanyebhya ātmānaṁ parān gṛhṇāmi cātmavat||136||


如石版:
136.故為止自害,及滅他痛苦,捨自盡施他,愛他如愛己


隆蓮版:
136.是故為滅自災害 亦為息滅他人苦 應捨自身為他人 亦應攝他為自體



沒有留言:

張貼留言