2011/08/15初版
2015/08/28修訂(取消黑底白字樣式)
論之本文──p. 22810
如云:「應執餘如我。」
p. 22810
tib. p. 31617
གཞན་རྣམས་བདག་བཞིན་གཟུང་བར་བྱ། །ཞེས་སོ།།
tib. p. 31617
論源紀錄──
शान्तिदेवविरचितः बोधिचर्यावतारः।
Śāntidevaviracitaḥ bodhicaryāvatāraḥ|
८ ध्यानपारमिता नाम अष्टमः परिच्छेदः।
8 Dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ|
तस्मात्स्वदुःखशान्त्यर्थं परदुःखशमाय च।
tasmātsvaduḥkhaśāntyarthaṁ paraduḥkhaśamāya ca|
ददाम्यन्येभ्य आत्मानं परान् गृह्णामि चात्मवत्॥१३६॥
dadāmyanyebhya ātmānaṁ parān gṛhṇāmi cātmavat||136||
如石版:
136.故為止自害,及滅他痛苦,捨自盡施他,愛他如愛己。
隆蓮版:
136.是故為滅自災害 亦為息滅他人苦 應捨自身為他人 亦應攝他為自體
沒有留言:
張貼留言