2015/04/20

論源(2011/10/16)


2015/04/20初版


論之本文──p. 23713


如《入行論》云:「能仁多劫善觀察,唯見此能利世間。」


p. 23713


tib. p. 32911


དེ་ལྟར་ཡང་སྤྱོད་འཇུག་ལས། བསྐལ་པ་དུ་མར་རབ་དགོངས་མཛད་པ་ཡི། །ཐུབ་དབང་རྣམས་ཀྱིས་འདི་ཉིད་ཕན་བར་གཟིགས། །ཞེས་སོ།


tib. p. 32913


論源紀錄──


शान्तिदेवविरचितः बोधिचर्यावतारः।


Śāntidevaviracitaḥ bodhicaryāvatāraḥ|


बोधिचित्तानुशंसो नाम प्रथमः परिच्छेदः।


1 Bodhicittānuśaṃso nāma prathamaḥ paricchedaḥ|


कल्पाननल्पान् प्रविचिन्तयद्भि-


kalpānanalpān pravicintayadbhi-


र्दृष्टं मुनीन्द्रैर्हितमेतदेव।


rdṛṣṭaṁ munīndrairhitametadeva|


यतः सुखेनैव सुखं प्रवृद्ध-


yataḥ sukhenaiva sukhaṁ pravṛddha-


मुत्प्लावयत्यप्रमिताञ्जनौघान्॥७॥


mutplāvayatyapramitāñjanaughān||7||


《入行論》〈第一品 菩提心利益〉


如石版:7.多劫佛深思,見此最饒益,眾生依於此,順利獲勝樂。


隆蓮版:於多劫中恆時作護念,諸能仁主觀見此利益,無量士夫多資糧所成,勝樂由斯不難安隱得。