2011/08/08初版
2015/08/26修訂(取消黑底白字樣式)
論之本文──p. 22711
《入行論》云:「此於生死中,百返損害我,意汝欲自利,雖經眾多劫,以此大疲勞,汝唯引生苦。」
p. 22712
tib. p. 31510
སྤྱོད་འཇུག་ལས། འདི་ཡིས་བརྒྱ་ཕྲག་ཐམས་ཅད་དུ། འཁོར་བར་བདག་ལ་གནོད་པ་བྱས། །ཡིད་ཁྱོད་རང་དོན་བྱེད་འདོད་པས། །བསྐལ་པ་གྲངས་མེད་འདས་གྱུར་ཀྱང༌། །ངལ་བ་ཆེན་པོ་དེ་ལྟ་བུས། །ཁྱོད་ཀྱིས་སྡུག་བསྔལ་འབའ་ཞིག་བསྒྲུབས།
tib. p. 31513
論源紀錄──
शान्तिदेवविरचितः बोधिचर्यावतारः।
Śāntidevaviracitaḥ bodhicaryāvatāraḥ|
८ ध्यानपारमिता नाम अष्टमः परिच्छेदः।
8 Dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ|
सुखाच्च च्यावनीयोऽसं योज्योऽस्मद्व्यथया सदा।
sukhācca cyāvanīyo'yaṁ yojyo'smadvyathayā sadā|
अनेन शतशः सर्वे संसारव्यथिता वयम्॥१५४॥
anena śataśaḥ sarve saṁsāravyathitā vayam||154||
अप्रमेया गताः कल्पाः स्वार्थं जिज्ञासतस्तव।
aprameyā gatāḥ kalpāḥ svārthaṁ jijñāsatastava|
श्रमेण महतानेन दुःखमेव त्वयार्जितम्॥१५५॥
śrameṇa mahatānena duḥkhameva tvayārjitam||155||
如石版:
154.令彼乏安樂,恆常遇禍害,我執於生死,百般折損我,
155.汝雖欲自利,然經無數劫,遍歷大劬勞,執我唯增苦,
隆蓮版:
154cd因此於百千生中 生死輪迴損惱我
155汝心唯欲求自利 從復經於無數劫 以此大義有暇身 汝乃難得造諸苦
沒有留言:
張貼留言