2009/08/12

論源(2009/08/12)

2009/08/12
論之本文──p.14305
又博朵瓦則引此本生論文觀察相續,如云:「虛空與地中隔遠,大海彼此岸亦遠,東西二山中尤遠,凡與正法遠於彼。」
論源紀錄──
३१ सुतसोमजातकम् ।


31. Sutasomajātakam


〈月王子本生品第三十一〉


नभश्च दुरे वसुधातलाच्च
nabhaśca dure vasudhātalācca


पारादवारं च महार्णवस्य।
pārādavāra ca mahāravasya /


अस्ताचलेन्द्रादुदयस्ततोऽपि


धर्मः सतां दूरतरेऽसतां च ॥७५॥


astācalendrādudayastato 'pi


dharma satā dūratare 'satā ca // Jm_31.75 //


 


沒有留言:

張貼留言