2009/08/12
論之本文──p.14305
又博朵瓦則引此本生論文觀察相續,如云:「虛空與地中隔遠,大海彼此岸亦遠,東西二山中尤遠,凡與正法遠於彼。」
論源紀錄──
३१ सुतसोमजातकम् ।
31. Sutasomajātakam
〈月王子本生品第三十一〉
नभश्च दुरे वसुधातलाच्च
nabhaśca dure vasudhātalācca
पारादवारं च महार्णवस्य।
pārādavāraṃ ca mahārṇavasya /
अस्ताचलेन्द्रादुदयस्ततोऽपि
धर्मः सतां दूरतरेऽसतां च ॥७५॥
astācalendrādudayastato 'pi
dharmaḥ satāṃ dūratare 'satāṃ ca // Jm_31.75 //
沒有留言:
張貼留言