2009/05/21
論之本文──p.13413
入行論中亦云:「如此勝子施主所,設若有發暴惡心,能仁說如惡心數,當住地獄經爾劫。」
論源紀錄──
१ बोधिचित्तानुशंसो नाम प्रथमः परिच्छेदः।
1 Bodhicittānuśaṃso nāma prathamaḥ paricchedaḥ|
इति सत्त्रपतौ जिनस्य पुत्रे
iti sattrapatau jinasya putre
कलुषं स्वे हृदये करोति यश्च।
kaluṣaṁ sve hṛdaye karoti yaśca|
कलुषोदयसंख्यया स कलपान्
kaluṣodayasaṁkhyayā sa kalpān
नरकेष्वावसतीति नाथ आह॥३४॥
narakeṣvāvasatīti nātha āha||34||
T32 No. 1662
聖龍樹菩薩集頌
西天中印度惹爛馱囉國密林寺三藏明教大師賜紫沙門臣天息災奉 詔譯
《菩提行經》卷第一〈讚菩提心品第一〉
34.佛子靜念而思惟 若煩惱生自心作 數生煩惱復生疑 佛說此人墮地獄
如石譯注《入菩薩行譯注》〈第一品 菩提心利益〉
34.博施諸佛子,若人生惡心,佛言彼墮獄,久如心數劫。
隆蓮法師漢譯
《入菩薩行論》廣解卷一〈讚菩提心功德品〉
如是佛子大施主 若誰於彼起惡心 佛言隨其心念數 當墮泥犁爾許劫
沒有留言:
張貼留言