2009/05/19

論源(2009/05/19)

2009/05/19
論之本文──p.13411
入行論云:「千劫所集施,供養善逝等,此一切善行,一恚能摧壞。」
論源紀錄──
६ क्षान्तिपारमिता नाम षष्ठः परिच्छेदः।
6 kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ |
सर्वमेतत्सुचरितं दानं सुगतपूजनम्।

sarvametatsucaritaṁ dānaṁ sugatapūjanam |
कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत्॥१॥

kṛtaṁ kalpasahasrairyatpratighaḥ pratihanti tat ||1||


如石法師版:第六品 安忍 
甲一、思惟瞋過及忍德
 乙一、隱含之過患──
1.一瞋能摧毀 千劫所積聚、施供善逝等 一切諸福善。


隆蓮法師版:卷六 忍辱品──
1.百千劫中所積集 布施妙供供如來 所有一切諸善法 一念瞋心能摧毀。


沒有留言:

張貼留言