2015/04/20初版
論之本文──p. 23713
如《入行論》云:「能仁多劫善觀察,唯見此能利世間。」
p. 23713
tib. p. 32911
དེ་ལྟར་ཡང་སྤྱོད་འཇུག་ལས། བསྐལ་པ་དུ་མར་རབ་དགོངས་མཛད་པ་ཡི། །ཐུབ་དབང་རྣམས་ཀྱིས་འདི་ཉིད་ཕན་བར་གཟིགས། །ཞེས་སོ།
tib. p. 32913
論源紀錄──
शान्तिदेवविरचितः बोधिचर्यावतारः।
Śāntidevaviracitaḥ bodhicaryāvatāraḥ|
१ बोधिचित्तानुशंसो नाम प्रथमः परिच्छेदः।
1 Bodhicittānuśaṃso nāma prathamaḥ paricchedaḥ|
कल्पाननल्पान् प्रविचिन्तयद्भि-
kalpānanalpān pravicintayadbhi-
र्दृष्टं मुनीन्द्रैर्हितमेतदेव।
rdṛṣṭaṁ munīndrairhitametadeva|
यतः सुखेनैव सुखं प्रवृद्ध-
yataḥ sukhenaiva sukhaṁ pravṛddha-
मुत्प्लावयत्यप्रमिताञ्जनौघान्॥७॥
mutplāvayatyapramitāñjanaughān||7||
《入行論》〈第一品 菩提心利益〉
如石版:7.多劫佛深思,見此最饒益,眾生依於此,順利獲勝樂。
隆蓮版:於多劫中恆時作護念,諸能仁主觀見此利益,無量士夫多資糧所成,勝樂由斯不難安隱得。